Sanskrit tools

Sanskrit declension


Declension of जनस्थ janastha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जनस्थः janasthaḥ
जनस्थौ janasthau
जनस्थाः janasthāḥ
Vocative जनस्थ janastha
जनस्थौ janasthau
जनस्थाः janasthāḥ
Accusative जनस्थम् janastham
जनस्थौ janasthau
जनस्थान् janasthān
Instrumental जनस्थेन janasthena
जनस्थाभ्याम् janasthābhyām
जनस्थैः janasthaiḥ
Dative जनस्थाय janasthāya
जनस्थाभ्याम् janasthābhyām
जनस्थेभ्यः janasthebhyaḥ
Ablative जनस्थात् janasthāt
जनस्थाभ्याम् janasthābhyām
जनस्थेभ्यः janasthebhyaḥ
Genitive जनस्थस्य janasthasya
जनस्थयोः janasthayoḥ
जनस्थानाम् janasthānām
Locative जनस्थे janasthe
जनस्थयोः janasthayoḥ
जनस्थेषु janastheṣu