Singular | Dual | Plural | |
Nominativo |
जनस्थः
janasthaḥ |
जनस्थौ
janasthau |
जनस्थाः
janasthāḥ |
Vocativo |
जनस्थ
janastha |
जनस्थौ
janasthau |
जनस्थाः
janasthāḥ |
Acusativo |
जनस्थम्
janastham |
जनस्थौ
janasthau |
जनस्थान्
janasthān |
Instrumental |
जनस्थेन
janasthena |
जनस्थाभ्याम्
janasthābhyām |
जनस्थैः
janasthaiḥ |
Dativo |
जनस्थाय
janasthāya |
जनस्थाभ्याम्
janasthābhyām |
जनस्थेभ्यः
janasthebhyaḥ |
Ablativo |
जनस्थात्
janasthāt |
जनस्थाभ्याम्
janasthābhyām |
जनस्थेभ्यः
janasthebhyaḥ |
Genitivo |
जनस्थस्य
janasthasya |
जनस्थयोः
janasthayoḥ |
जनस्थानाम्
janasthānām |
Locativo |
जनस्थे
janasthe |
जनस्थयोः
janasthayoḥ |
जनस्थेषु
janastheṣu |