Sanskrit tools

Sanskrit declension


Declension of जनस्था janasthā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जनस्था janasthā
जनस्थे janasthe
जनस्थाः janasthāḥ
Vocative जनस्थे janasthe
जनस्थे janasthe
जनस्थाः janasthāḥ
Accusative जनस्थाम् janasthām
जनस्थे janasthe
जनस्थाः janasthāḥ
Instrumental जनस्थया janasthayā
जनस्थाभ्याम् janasthābhyām
जनस्थाभिः janasthābhiḥ
Dative जनस्थायै janasthāyai
जनस्थाभ्याम् janasthābhyām
जनस्थाभ्यः janasthābhyaḥ
Ablative जनस्थायाः janasthāyāḥ
जनस्थाभ्याम् janasthābhyām
जनस्थाभ्यः janasthābhyaḥ
Genitive जनस्थायाः janasthāyāḥ
जनस्थयोः janasthayoḥ
जनस्थानाम् janasthānām
Locative जनस्थायाम् janasthāyām
जनस्थयोः janasthayoḥ
जनस्थासु janasthāsu