Singular | Dual | Plural | |
Nominative |
जनस्था
janasthā |
जनस्थे
janasthe |
जनस्थाः
janasthāḥ |
Vocative |
जनस्थे
janasthe |
जनस्थे
janasthe |
जनस्थाः
janasthāḥ |
Accusative |
जनस्थाम्
janasthām |
जनस्थे
janasthe |
जनस्थाः
janasthāḥ |
Instrumental |
जनस्थया
janasthayā |
जनस्थाभ्याम्
janasthābhyām |
जनस्थाभिः
janasthābhiḥ |
Dative |
जनस्थायै
janasthāyai |
जनस्थाभ्याम्
janasthābhyām |
जनस्थाभ्यः
janasthābhyaḥ |
Ablative |
जनस्थायाः
janasthāyāḥ |
जनस्थाभ्याम्
janasthābhyām |
जनस्थाभ्यः
janasthābhyaḥ |
Genitive |
जनस्थायाः
janasthāyāḥ |
जनस्थयोः
janasthayoḥ |
जनस्थानाम्
janasthānām |
Locative |
जनस्थायाम्
janasthāyām |
जनस्थयोः
janasthayoḥ |
जनस्थासु
janasthāsu |