Singular | Dual | Plural | |
Nominativo |
जनस्था
janasthā |
जनस्थे
janasthe |
जनस्थाः
janasthāḥ |
Vocativo |
जनस्थे
janasthe |
जनस्थे
janasthe |
जनस्थाः
janasthāḥ |
Acusativo |
जनस्थाम्
janasthām |
जनस्थे
janasthe |
जनस्थाः
janasthāḥ |
Instrumental |
जनस्थया
janasthayā |
जनस्थाभ्याम्
janasthābhyām |
जनस्थाभिः
janasthābhiḥ |
Dativo |
जनस्थायै
janasthāyai |
जनस्थाभ्याम्
janasthābhyām |
जनस्थाभ्यः
janasthābhyaḥ |
Ablativo |
जनस्थायाः
janasthāyāḥ |
जनस्थाभ्याम्
janasthābhyām |
जनस्थाभ्यः
janasthābhyaḥ |
Genitivo |
जनस्थायाः
janasthāyāḥ |
जनस्थयोः
janasthayoḥ |
जनस्थानाम्
janasthānām |
Locativo |
जनस्थायाम्
janasthāyām |
जनस्थयोः
janasthayoḥ |
जनस्थासु
janasthāsu |