Singular | Dual | Plural | |
Nominative |
जनिः
janiḥ |
जनी
janī |
जनयः
janayaḥ |
Vocative |
जने
jane |
जनी
janī |
जनयः
janayaḥ |
Accusative |
जनिम्
janim |
जनी
janī |
जनीः
janīḥ |
Instrumental |
जन्या
janyā |
जनिभ्याम्
janibhyām |
जनिभिः
janibhiḥ |
Dative |
जनये
janaye जन्यै janyai |
जनिभ्याम्
janibhyām |
जनिभ्यः
janibhyaḥ |
Ablative |
जनेः
janeḥ जन्याः janyāḥ |
जनिभ्याम्
janibhyām |
जनिभ्यः
janibhyaḥ |
Genitive |
जनेः
janeḥ जन्याः janyāḥ |
जन्योः
janyoḥ |
जनीनाम्
janīnām |
Locative |
जनौ
janau जन्याम् janyām |
जन्योः
janyoḥ |
जनिषु
janiṣu |