Singular | Dual | Plural | |
Nominativo |
जनिः
janiḥ |
जनी
janī |
जनयः
janayaḥ |
Vocativo |
जने
jane |
जनी
janī |
जनयः
janayaḥ |
Acusativo |
जनिम्
janim |
जनी
janī |
जनीः
janīḥ |
Instrumental |
जन्या
janyā |
जनिभ्याम्
janibhyām |
जनिभिः
janibhiḥ |
Dativo |
जनये
janaye जन्यै janyai |
जनिभ्याम्
janibhyām |
जनिभ्यः
janibhyaḥ |
Ablativo |
जनेः
janeḥ जन्याः janyāḥ |
जनिभ्याम्
janibhyām |
जनिभ्यः
janibhyaḥ |
Genitivo |
जनेः
janeḥ जन्याः janyāḥ |
जन्योः
janyoḥ |
जनीनाम्
janīnām |
Locativo |
जनौ
janau जन्याम् janyām |
जन्योः
janyoḥ |
जनिषु
janiṣu |