Sanskrit tools

Sanskrit declension


Declension of जनिकाम janikāma, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जनिकामम् janikāmam
जनिकामे janikāme
जनिकामानि janikāmāni
Vocative जनिकाम janikāma
जनिकामे janikāme
जनिकामानि janikāmāni
Accusative जनिकामम् janikāmam
जनिकामे janikāme
जनिकामानि janikāmāni
Instrumental जनिकामेन janikāmena
जनिकामाभ्याम् janikāmābhyām
जनिकामैः janikāmaiḥ
Dative जनिकामाय janikāmāya
जनिकामाभ्याम् janikāmābhyām
जनिकामेभ्यः janikāmebhyaḥ
Ablative जनिकामात् janikāmāt
जनिकामाभ्याम् janikāmābhyām
जनिकामेभ्यः janikāmebhyaḥ
Genitive जनिकामस्य janikāmasya
जनिकामयोः janikāmayoḥ
जनिकामानाम् janikāmānām
Locative जनिकामे janikāme
जनिकामयोः janikāmayoḥ
जनिकामेषु janikāmeṣu