Singular | Dual | Plural | |
Nominative |
जनिकामम्
janikāmam |
जनिकामे
janikāme |
जनिकामानि
janikāmāni |
Vocative |
जनिकाम
janikāma |
जनिकामे
janikāme |
जनिकामानि
janikāmāni |
Accusative |
जनिकामम्
janikāmam |
जनिकामे
janikāme |
जनिकामानि
janikāmāni |
Instrumental |
जनिकामेन
janikāmena |
जनिकामाभ्याम्
janikāmābhyām |
जनिकामैः
janikāmaiḥ |
Dative |
जनिकामाय
janikāmāya |
जनिकामाभ्याम्
janikāmābhyām |
जनिकामेभ्यः
janikāmebhyaḥ |
Ablative |
जनिकामात्
janikāmāt |
जनिकामाभ्याम्
janikāmābhyām |
जनिकामेभ्यः
janikāmebhyaḥ |
Genitive |
जनिकामस्य
janikāmasya |
जनिकामयोः
janikāmayoḥ |
जनिकामानाम्
janikāmānām |
Locative |
जनिकामे
janikāme |
जनिकामयोः
janikāmayoḥ |
जनिकामेषु
janikāmeṣu |