Singular | Dual | Plural | |
Nominativo |
जनिकामम्
janikāmam |
जनिकामे
janikāme |
जनिकामानि
janikāmāni |
Vocativo |
जनिकाम
janikāma |
जनिकामे
janikāme |
जनिकामानि
janikāmāni |
Acusativo |
जनिकामम्
janikāmam |
जनिकामे
janikāme |
जनिकामानि
janikāmāni |
Instrumental |
जनिकामेन
janikāmena |
जनिकामाभ्याम्
janikāmābhyām |
जनिकामैः
janikāmaiḥ |
Dativo |
जनिकामाय
janikāmāya |
जनिकामाभ्याम्
janikāmābhyām |
जनिकामेभ्यः
janikāmebhyaḥ |
Ablativo |
जनिकामात्
janikāmāt |
जनिकामाभ्याम्
janikāmābhyām |
जनिकामेभ्यः
janikāmebhyaḥ |
Genitivo |
जनिकामस्य
janikāmasya |
जनिकामयोः
janikāmayoḥ |
जनिकामानाम्
janikāmānām |
Locativo |
जनिकामे
janikāme |
जनिकामयोः
janikāmayoḥ |
जनिकामेषु
janikāmeṣu |