Sanskrit tools

Sanskrit declension


Declension of जनिक janika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जनिकः janikaḥ
जनिकौ janikau
जनिकाः janikāḥ
Vocative जनिक janika
जनिकौ janikau
जनिकाः janikāḥ
Accusative जनिकम् janikam
जनिकौ janikau
जनिकान् janikān
Instrumental जनिकेन janikena
जनिकाभ्याम् janikābhyām
जनिकैः janikaiḥ
Dative जनिकाय janikāya
जनिकाभ्याम् janikābhyām
जनिकेभ्यः janikebhyaḥ
Ablative जनिकात् janikāt
जनिकाभ्याम् janikābhyām
जनिकेभ्यः janikebhyaḥ
Genitive जनिकस्य janikasya
जनिकयोः janikayoḥ
जनिकानाम् janikānām
Locative जनिके janike
जनिकयोः janikayoḥ
जनिकेषु janikeṣu