Singular | Dual | Plural | |
Nominativo |
जनिकः
janikaḥ |
जनिकौ
janikau |
जनिकाः
janikāḥ |
Vocativo |
जनिक
janika |
जनिकौ
janikau |
जनिकाः
janikāḥ |
Acusativo |
जनिकम्
janikam |
जनिकौ
janikau |
जनिकान्
janikān |
Instrumental |
जनिकेन
janikena |
जनिकाभ्याम्
janikābhyām |
जनिकैः
janikaiḥ |
Dativo |
जनिकाय
janikāya |
जनिकाभ्याम्
janikābhyām |
जनिकेभ्यः
janikebhyaḥ |
Ablativo |
जनिकात्
janikāt |
जनिकाभ्याम्
janikābhyām |
जनिकेभ्यः
janikebhyaḥ |
Genitivo |
जनिकस्य
janikasya |
जनिकयोः
janikayoḥ |
जनिकानाम्
janikānām |
Locativo |
जनिके
janike |
जनिकयोः
janikayoḥ |
जनिकेषु
janikeṣu |