Sanskrit tools

Sanskrit declension


Declension of जनितस्वना janitasvanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जनितस्वना janitasvanā
जनितस्वने janitasvane
जनितस्वनाः janitasvanāḥ
Vocative जनितस्वने janitasvane
जनितस्वने janitasvane
जनितस्वनाः janitasvanāḥ
Accusative जनितस्वनाम् janitasvanām
जनितस्वने janitasvane
जनितस्वनाः janitasvanāḥ
Instrumental जनितस्वनया janitasvanayā
जनितस्वनाभ्याम् janitasvanābhyām
जनितस्वनाभिः janitasvanābhiḥ
Dative जनितस्वनायै janitasvanāyai
जनितस्वनाभ्याम् janitasvanābhyām
जनितस्वनाभ्यः janitasvanābhyaḥ
Ablative जनितस्वनायाः janitasvanāyāḥ
जनितस्वनाभ्याम् janitasvanābhyām
जनितस्वनाभ्यः janitasvanābhyaḥ
Genitive जनितस्वनायाः janitasvanāyāḥ
जनितस्वनयोः janitasvanayoḥ
जनितस्वनानाम् janitasvanānām
Locative जनितस्वनायाम् janitasvanāyām
जनितस्वनयोः janitasvanayoḥ
जनितस्वनासु janitasvanāsu