| Singular | Dual | Plural |
Nominativo |
जनितस्वना
janitasvanā
|
जनितस्वने
janitasvane
|
जनितस्वनाः
janitasvanāḥ
|
Vocativo |
जनितस्वने
janitasvane
|
जनितस्वने
janitasvane
|
जनितस्वनाः
janitasvanāḥ
|
Acusativo |
जनितस्वनाम्
janitasvanām
|
जनितस्वने
janitasvane
|
जनितस्वनाः
janitasvanāḥ
|
Instrumental |
जनितस्वनया
janitasvanayā
|
जनितस्वनाभ्याम्
janitasvanābhyām
|
जनितस्वनाभिः
janitasvanābhiḥ
|
Dativo |
जनितस्वनायै
janitasvanāyai
|
जनितस्वनाभ्याम्
janitasvanābhyām
|
जनितस्वनाभ्यः
janitasvanābhyaḥ
|
Ablativo |
जनितस्वनायाः
janitasvanāyāḥ
|
जनितस्वनाभ्याम्
janitasvanābhyām
|
जनितस्वनाभ्यः
janitasvanābhyaḥ
|
Genitivo |
जनितस्वनायाः
janitasvanāyāḥ
|
जनितस्वनयोः
janitasvanayoḥ
|
जनितस्वनानाम्
janitasvanānām
|
Locativo |
जनितस्वनायाम्
janitasvanāyām
|
जनितस्वनयोः
janitasvanayoḥ
|
जनितस्वनासु
janitasvanāsu
|