Herramientas de sánscrito

Declinación del sánscrito


Declinación de जनितस्वना janitasvanā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo जनितस्वना janitasvanā
जनितस्वने janitasvane
जनितस्वनाः janitasvanāḥ
Vocativo जनितस्वने janitasvane
जनितस्वने janitasvane
जनितस्वनाः janitasvanāḥ
Acusativo जनितस्वनाम् janitasvanām
जनितस्वने janitasvane
जनितस्वनाः janitasvanāḥ
Instrumental जनितस्वनया janitasvanayā
जनितस्वनाभ्याम् janitasvanābhyām
जनितस्वनाभिः janitasvanābhiḥ
Dativo जनितस्वनायै janitasvanāyai
जनितस्वनाभ्याम् janitasvanābhyām
जनितस्वनाभ्यः janitasvanābhyaḥ
Ablativo जनितस्वनायाः janitasvanāyāḥ
जनितस्वनाभ्याम् janitasvanābhyām
जनितस्वनाभ्यः janitasvanābhyaḥ
Genitivo जनितस्वनायाः janitasvanāyāḥ
जनितस्वनयोः janitasvanayoḥ
जनितस्वनानाम् janitasvanānām
Locativo जनितस्वनायाम् janitasvanāyām
जनितस्वनयोः janitasvanayoḥ
जनितस्वनासु janitasvanāsu