Sanskrit tools

Sanskrit declension


Declension of जनितव्या janitavyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जनितव्या janitavyā
जनितव्ये janitavye
जनितव्याः janitavyāḥ
Vocative जनितव्ये janitavye
जनितव्ये janitavye
जनितव्याः janitavyāḥ
Accusative जनितव्याम् janitavyām
जनितव्ये janitavye
जनितव्याः janitavyāḥ
Instrumental जनितव्यया janitavyayā
जनितव्याभ्याम् janitavyābhyām
जनितव्याभिः janitavyābhiḥ
Dative जनितव्यायै janitavyāyai
जनितव्याभ्याम् janitavyābhyām
जनितव्याभ्यः janitavyābhyaḥ
Ablative जनितव्यायाः janitavyāyāḥ
जनितव्याभ्याम् janitavyābhyām
जनितव्याभ्यः janitavyābhyaḥ
Genitive जनितव्यायाः janitavyāyāḥ
जनितव्ययोः janitavyayoḥ
जनितव्यानाम् janitavyānām
Locative जनितव्यायाम् janitavyāyām
जनितव्ययोः janitavyayoḥ
जनितव्यासु janitavyāsu