Ferramentas de sânscrito

Declinação do sânscrito


Declinação de जनितव्या janitavyā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo जनितव्या janitavyā
जनितव्ये janitavye
जनितव्याः janitavyāḥ
Vocativo जनितव्ये janitavye
जनितव्ये janitavye
जनितव्याः janitavyāḥ
Acusativo जनितव्याम् janitavyām
जनितव्ये janitavye
जनितव्याः janitavyāḥ
Instrumental जनितव्यया janitavyayā
जनितव्याभ्याम् janitavyābhyām
जनितव्याभिः janitavyābhiḥ
Dativo जनितव्यायै janitavyāyai
जनितव्याभ्याम् janitavyābhyām
जनितव्याभ्यः janitavyābhyaḥ
Ablativo जनितव्यायाः janitavyāyāḥ
जनितव्याभ्याम् janitavyābhyām
जनितव्याभ्यः janitavyābhyaḥ
Genitivo जनितव्यायाः janitavyāyāḥ
जनितव्ययोः janitavyayoḥ
जनितव्यानाम् janitavyānām
Locativo जनितव्यायाम् janitavyāyām
जनितव्ययोः janitavyayoḥ
जनितव्यासु janitavyāsu