| Singular | Dual | Plural |
Nominative |
जन्तुकारी
jantukārī
|
जन्तुकार्यौ
jantukāryau
|
जन्तुकार्यः
jantukāryaḥ
|
Vocative |
जन्तुकारि
jantukāri
|
जन्तुकार्यौ
jantukāryau
|
जन्तुकार्यः
jantukāryaḥ
|
Accusative |
जन्तुकारीम्
jantukārīm
|
जन्तुकार्यौ
jantukāryau
|
जन्तुकारीः
jantukārīḥ
|
Instrumental |
जन्तुकार्या
jantukāryā
|
जन्तुकारीभ्याम्
jantukārībhyām
|
जन्तुकारीभिः
jantukārībhiḥ
|
Dative |
जन्तुकार्यै
jantukāryai
|
जन्तुकारीभ्याम्
jantukārībhyām
|
जन्तुकारीभ्यः
jantukārībhyaḥ
|
Ablative |
जन्तुकार्याः
jantukāryāḥ
|
जन्तुकारीभ्याम्
jantukārībhyām
|
जन्तुकारीभ्यः
jantukārībhyaḥ
|
Genitive |
जन्तुकार्याः
jantukāryāḥ
|
जन्तुकार्योः
jantukāryoḥ
|
जन्तुकारीणाम्
jantukārīṇām
|
Locative |
जन्तुकार्याम्
jantukāryām
|
जन्तुकार्योः
jantukāryoḥ
|
जन्तुकारीषु
jantukārīṣu
|