Singular | Dual | Plural | |
Nominative |
जन्तुघ्नीः
jantughnīḥ |
जन्तुघ्नियौ
jantughniyau |
जन्तुघ्नियः
jantughniyaḥ |
Vocative |
जन्तुघ्नीः
jantughnīḥ |
जन्तुघ्नियौ
jantughniyau |
जन्तुघ्नियः
jantughniyaḥ |
Accusative |
जन्तुघ्नियम्
jantughniyam |
जन्तुघ्नियौ
jantughniyau |
जन्तुघ्नियः
jantughniyaḥ |
Instrumental |
जन्तुघ्निया
jantughniyā |
जन्तुघ्नीभ्याम्
jantughnībhyām |
जन्तुघ्नीभिः
jantughnībhiḥ |
Dative |
जन्तुघ्निये
jantughniye जन्तुघ्नियै jantughniyai |
जन्तुघ्नीभ्याम्
jantughnībhyām |
जन्तुघ्नीभ्यः
jantughnībhyaḥ |
Ablative |
जन्तुघ्नियः
jantughniyaḥ जन्तुघ्नियाः jantughniyāḥ |
जन्तुघ्नीभ्याम्
jantughnībhyām |
जन्तुघ्नीभ्यः
jantughnībhyaḥ |
Genitive |
जन्तुघ्नियः
jantughniyaḥ जन्तुघ्नियाः jantughniyāḥ |
जन्तुघ्नियोः
jantughniyoḥ |
जन्तुघ्नियाम्
jantughniyām जन्तुघ्नीनाम् jantughnīnām |
Locative |
जन्तुघ्नियि
jantughniyi जन्तुघ्नियाम् jantughniyām |
जन्तुघ्नियोः
jantughniyoḥ |
जन्तुघ्नीषु
jantughnīṣu |