Sanskrit tools

Sanskrit declension


Declension of जन्तुघ्नी jantughnī, f.

Reference(s): Müller p. 105, §226 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative जन्तुघ्नीः jantughnīḥ
जन्तुघ्नियौ jantughniyau
जन्तुघ्नियः jantughniyaḥ
Vocative जन्तुघ्नीः jantughnīḥ
जन्तुघ्नियौ jantughniyau
जन्तुघ्नियः jantughniyaḥ
Accusative जन्तुघ्नियम् jantughniyam
जन्तुघ्नियौ jantughniyau
जन्तुघ्नियः jantughniyaḥ
Instrumental जन्तुघ्निया jantughniyā
जन्तुघ्नीभ्याम् jantughnībhyām
जन्तुघ्नीभिः jantughnībhiḥ
Dative जन्तुघ्निये jantughniye
जन्तुघ्नियै jantughniyai
जन्तुघ्नीभ्याम् jantughnībhyām
जन्तुघ्नीभ्यः jantughnībhyaḥ
Ablative जन्तुघ्नियः jantughniyaḥ
जन्तुघ्नियाः jantughniyāḥ
जन्तुघ्नीभ्याम् jantughnībhyām
जन्तुघ्नीभ्यः jantughnībhyaḥ
Genitive जन्तुघ्नियः jantughniyaḥ
जन्तुघ्नियाः jantughniyāḥ
जन्तुघ्नियोः jantughniyoḥ
जन्तुघ्नियाम् jantughniyām
जन्तुघ्नीनाम् jantughnīnām
Locative जन्तुघ्नियि jantughniyi
जन्तुघ्नियाम् jantughniyām
जन्तुघ्नियोः jantughniyoḥ
जन्तुघ्नीषु jantughnīṣu