Sanskrit tools

Sanskrit declension


Declension of जन्तुफल jantuphala, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जन्तुफलः jantuphalaḥ
जन्तुफलौ jantuphalau
जन्तुफलाः jantuphalāḥ
Vocative जन्तुफल jantuphala
जन्तुफलौ jantuphalau
जन्तुफलाः jantuphalāḥ
Accusative जन्तुफलम् jantuphalam
जन्तुफलौ jantuphalau
जन्तुफलान् jantuphalān
Instrumental जन्तुफलेन jantuphalena
जन्तुफलाभ्याम् jantuphalābhyām
जन्तुफलैः jantuphalaiḥ
Dative जन्तुफलाय jantuphalāya
जन्तुफलाभ्याम् jantuphalābhyām
जन्तुफलेभ्यः jantuphalebhyaḥ
Ablative जन्तुफलात् jantuphalāt
जन्तुफलाभ्याम् jantuphalābhyām
जन्तुफलेभ्यः jantuphalebhyaḥ
Genitive जन्तुफलस्य jantuphalasya
जन्तुफलयोः jantuphalayoḥ
जन्तुफलानाम् jantuphalānām
Locative जन्तुफले jantuphale
जन्तुफलयोः jantuphalayoḥ
जन्तुफलेषु jantuphaleṣu