| Singular | Dual | Plural |
Nominative |
जन्तुफलः
jantuphalaḥ
|
जन्तुफलौ
jantuphalau
|
जन्तुफलाः
jantuphalāḥ
|
Vocative |
जन्तुफल
jantuphala
|
जन्तुफलौ
jantuphalau
|
जन्तुफलाः
jantuphalāḥ
|
Accusative |
जन्तुफलम्
jantuphalam
|
जन्तुफलौ
jantuphalau
|
जन्तुफलान्
jantuphalān
|
Instrumental |
जन्तुफलेन
jantuphalena
|
जन्तुफलाभ्याम्
jantuphalābhyām
|
जन्तुफलैः
jantuphalaiḥ
|
Dative |
जन्तुफलाय
jantuphalāya
|
जन्तुफलाभ्याम्
jantuphalābhyām
|
जन्तुफलेभ्यः
jantuphalebhyaḥ
|
Ablative |
जन्तुफलात्
jantuphalāt
|
जन्तुफलाभ्याम्
jantuphalābhyām
|
जन्तुफलेभ्यः
jantuphalebhyaḥ
|
Genitive |
जन्तुफलस्य
jantuphalasya
|
जन्तुफलयोः
jantuphalayoḥ
|
जन्तुफलानाम्
jantuphalānām
|
Locative |
जन्तुफले
jantuphale
|
जन्तुफलयोः
jantuphalayoḥ
|
जन्तुफलेषु
jantuphaleṣu
|