| Singular | Dual | Plural |
Nominativo |
जन्तुफलः
jantuphalaḥ
|
जन्तुफलौ
jantuphalau
|
जन्तुफलाः
jantuphalāḥ
|
Vocativo |
जन्तुफल
jantuphala
|
जन्तुफलौ
jantuphalau
|
जन्तुफलाः
jantuphalāḥ
|
Acusativo |
जन्तुफलम्
jantuphalam
|
जन्तुफलौ
jantuphalau
|
जन्तुफलान्
jantuphalān
|
Instrumental |
जन्तुफलेन
jantuphalena
|
जन्तुफलाभ्याम्
jantuphalābhyām
|
जन्तुफलैः
jantuphalaiḥ
|
Dativo |
जन्तुफलाय
jantuphalāya
|
जन्तुफलाभ्याम्
jantuphalābhyām
|
जन्तुफलेभ्यः
jantuphalebhyaḥ
|
Ablativo |
जन्तुफलात्
jantuphalāt
|
जन्तुफलाभ्याम्
jantuphalābhyām
|
जन्तुफलेभ्यः
jantuphalebhyaḥ
|
Genitivo |
जन्तुफलस्य
jantuphalasya
|
जन्तुफलयोः
jantuphalayoḥ
|
जन्तुफलानाम्
jantuphalānām
|
Locativo |
जन्तुफले
jantuphale
|
जन्तुफलयोः
jantuphalayoḥ
|
जन्तुफलेषु
jantuphaleṣu
|