Sanskrit tools

Sanskrit declension


Declension of जन्तुमत् jantumat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative जन्तुमान् jantumān
जन्तुमन्तौ jantumantau
जन्तुमन्तः jantumantaḥ
Vocative जन्तुमन् jantuman
जन्तुमन्तौ jantumantau
जन्तुमन्तः jantumantaḥ
Accusative जन्तुमन्तम् jantumantam
जन्तुमन्तौ jantumantau
जन्तुमतः jantumataḥ
Instrumental जन्तुमता jantumatā
जन्तुमद्भ्याम् jantumadbhyām
जन्तुमद्भिः jantumadbhiḥ
Dative जन्तुमते jantumate
जन्तुमद्भ्याम् jantumadbhyām
जन्तुमद्भ्यः jantumadbhyaḥ
Ablative जन्तुमतः jantumataḥ
जन्तुमद्भ्याम् jantumadbhyām
जन्तुमद्भ्यः jantumadbhyaḥ
Genitive जन्तुमतः jantumataḥ
जन्तुमतोः jantumatoḥ
जन्तुमताम् jantumatām
Locative जन्तुमति jantumati
जन्तुमतोः jantumatoḥ
जन्तुमत्सु jantumatsu