| Singular | Dual | Plural |
Nominativo |
जन्तुमान्
jantumān
|
जन्तुमन्तौ
jantumantau
|
जन्तुमन्तः
jantumantaḥ
|
Vocativo |
जन्तुमन्
jantuman
|
जन्तुमन्तौ
jantumantau
|
जन्तुमन्तः
jantumantaḥ
|
Acusativo |
जन्तुमन्तम्
jantumantam
|
जन्तुमन्तौ
jantumantau
|
जन्तुमतः
jantumataḥ
|
Instrumental |
जन्तुमता
jantumatā
|
जन्तुमद्भ्याम्
jantumadbhyām
|
जन्तुमद्भिः
jantumadbhiḥ
|
Dativo |
जन्तुमते
jantumate
|
जन्तुमद्भ्याम्
jantumadbhyām
|
जन्तुमद्भ्यः
jantumadbhyaḥ
|
Ablativo |
जन्तुमतः
jantumataḥ
|
जन्तुमद्भ्याम्
jantumadbhyām
|
जन्तुमद्भ्यः
jantumadbhyaḥ
|
Genitivo |
जन्तुमतः
jantumataḥ
|
जन्तुमतोः
jantumatoḥ
|
जन्तुमताम्
jantumatām
|
Locativo |
जन्तुमति
jantumati
|
जन्तुमतोः
jantumatoḥ
|
जन्तुमत्सु
jantumatsu
|