| Singular | Dual | Plural |
Nominative |
जन्तुमती
jantumatī
|
जन्तुमत्यौ
jantumatyau
|
जन्तुमत्यः
jantumatyaḥ
|
Vocative |
जन्तुमति
jantumati
|
जन्तुमत्यौ
jantumatyau
|
जन्तुमत्यः
jantumatyaḥ
|
Accusative |
जन्तुमतीम्
jantumatīm
|
जन्तुमत्यौ
jantumatyau
|
जन्तुमतीः
jantumatīḥ
|
Instrumental |
जन्तुमत्या
jantumatyā
|
जन्तुमतीभ्याम्
jantumatībhyām
|
जन्तुमतीभिः
jantumatībhiḥ
|
Dative |
जन्तुमत्यै
jantumatyai
|
जन्तुमतीभ्याम्
jantumatībhyām
|
जन्तुमतीभ्यः
jantumatībhyaḥ
|
Ablative |
जन्तुमत्याः
jantumatyāḥ
|
जन्तुमतीभ्याम्
jantumatībhyām
|
जन्तुमतीभ्यः
jantumatībhyaḥ
|
Genitive |
जन्तुमत्याः
jantumatyāḥ
|
जन्तुमत्योः
jantumatyoḥ
|
जन्तुमतीनाम्
jantumatīnām
|
Locative |
जन्तुमत्याम्
jantumatyām
|
जन्तुमत्योः
jantumatyoḥ
|
जन्तुमतीषु
jantumatīṣu
|