Sanskrit tools

Sanskrit declension


Declension of जन्तुमती jantumatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative जन्तुमती jantumatī
जन्तुमत्यौ jantumatyau
जन्तुमत्यः jantumatyaḥ
Vocative जन्तुमति jantumati
जन्तुमत्यौ jantumatyau
जन्तुमत्यः jantumatyaḥ
Accusative जन्तुमतीम् jantumatīm
जन्तुमत्यौ jantumatyau
जन्तुमतीः jantumatīḥ
Instrumental जन्तुमत्या jantumatyā
जन्तुमतीभ्याम् jantumatībhyām
जन्तुमतीभिः jantumatībhiḥ
Dative जन्तुमत्यै jantumatyai
जन्तुमतीभ्याम् jantumatībhyām
जन्तुमतीभ्यः jantumatībhyaḥ
Ablative जन्तुमत्याः jantumatyāḥ
जन्तुमतीभ्याम् jantumatībhyām
जन्तुमतीभ्यः jantumatībhyaḥ
Genitive जन्तुमत्याः jantumatyāḥ
जन्तुमत्योः jantumatyoḥ
जन्तुमतीनाम् jantumatīnām
Locative जन्तुमत्याम् jantumatyām
जन्तुमत्योः jantumatyoḥ
जन्तुमतीषु jantumatīṣu