| Singular | Dual | Plural |
Nominative |
जन्तुहन्त्री
jantuhantrī
|
जन्तुहन्त्र्यौ
jantuhantryau
|
जन्तुहन्त्र्यः
jantuhantryaḥ
|
Vocative |
जन्तुहन्त्रि
jantuhantri
|
जन्तुहन्त्र्यौ
jantuhantryau
|
जन्तुहन्त्र्यः
jantuhantryaḥ
|
Accusative |
जन्तुहन्त्रीम्
jantuhantrīm
|
जन्तुहन्त्र्यौ
jantuhantryau
|
जन्तुहन्त्रीः
jantuhantrīḥ
|
Instrumental |
जन्तुहन्त्र्या
jantuhantryā
|
जन्तुहन्त्रीभ्याम्
jantuhantrībhyām
|
जन्तुहन्त्रीभिः
jantuhantrībhiḥ
|
Dative |
जन्तुहन्त्र्यै
jantuhantryai
|
जन्तुहन्त्रीभ्याम्
jantuhantrībhyām
|
जन्तुहन्त्रीभ्यः
jantuhantrībhyaḥ
|
Ablative |
जन्तुहन्त्र्याः
jantuhantryāḥ
|
जन्तुहन्त्रीभ्याम्
jantuhantrībhyām
|
जन्तुहन्त्रीभ्यः
jantuhantrībhyaḥ
|
Genitive |
जन्तुहन्त्र्याः
jantuhantryāḥ
|
जन्तुहन्त्र्योः
jantuhantryoḥ
|
जन्तुहन्त्रीणाम्
jantuhantrīṇām
|
Locative |
जन्तुहन्त्र्याम्
jantuhantryām
|
जन्तुहन्त्र्योः
jantuhantryoḥ
|
जन्तुहन्त्रीषु
jantuhantrīṣu
|