Sanskrit tools

Sanskrit declension


Declension of जन्तुहन्त्री jantuhantrī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative जन्तुहन्त्री jantuhantrī
जन्तुहन्त्र्यौ jantuhantryau
जन्तुहन्त्र्यः jantuhantryaḥ
Vocative जन्तुहन्त्रि jantuhantri
जन्तुहन्त्र्यौ jantuhantryau
जन्तुहन्त्र्यः jantuhantryaḥ
Accusative जन्तुहन्त्रीम् jantuhantrīm
जन्तुहन्त्र्यौ jantuhantryau
जन्तुहन्त्रीः jantuhantrīḥ
Instrumental जन्तुहन्त्र्या jantuhantryā
जन्तुहन्त्रीभ्याम् jantuhantrībhyām
जन्तुहन्त्रीभिः jantuhantrībhiḥ
Dative जन्तुहन्त्र्यै jantuhantryai
जन्तुहन्त्रीभ्याम् jantuhantrībhyām
जन्तुहन्त्रीभ्यः jantuhantrībhyaḥ
Ablative जन्तुहन्त्र्याः jantuhantryāḥ
जन्तुहन्त्रीभ्याम् jantuhantrībhyām
जन्तुहन्त्रीभ्यः jantuhantrībhyaḥ
Genitive जन्तुहन्त्र्याः jantuhantryāḥ
जन्तुहन्त्र्योः jantuhantryoḥ
जन्तुहन्त्रीणाम् jantuhantrīṇām
Locative जन्तुहन्त्र्याम् jantuhantryām
जन्तुहन्त्र्योः jantuhantryoḥ
जन्तुहन्त्रीषु jantuhantrīṣu