Singular | Dual | Plural | |
Nominative |
जन्तुका
jantukā |
जन्तुके
jantuke |
जन्तुकाः
jantukāḥ |
Vocative |
जन्तुके
jantuke |
जन्तुके
jantuke |
जन्तुकाः
jantukāḥ |
Accusative |
जन्तुकाम्
jantukām |
जन्तुके
jantuke |
जन्तुकाः
jantukāḥ |
Instrumental |
जन्तुकया
jantukayā |
जन्तुकाभ्याम्
jantukābhyām |
जन्तुकाभिः
jantukābhiḥ |
Dative |
जन्तुकायै
jantukāyai |
जन्तुकाभ्याम्
jantukābhyām |
जन्तुकाभ्यः
jantukābhyaḥ |
Ablative |
जन्तुकायाः
jantukāyāḥ |
जन्तुकाभ्याम्
jantukābhyām |
जन्तुकाभ्यः
jantukābhyaḥ |
Genitive |
जन्तुकायाः
jantukāyāḥ |
जन्तुकयोः
jantukayoḥ |
जन्तुकानाम्
jantukānām |
Locative |
जन्तुकायाम्
jantukāyām |
जन्तुकयोः
jantukayoḥ |
जन्तुकासु
jantukāsu |