Sanskrit tools

Sanskrit declension


Declension of जन्तुका jantukā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जन्तुका jantukā
जन्तुके jantuke
जन्तुकाः jantukāḥ
Vocative जन्तुके jantuke
जन्तुके jantuke
जन्तुकाः jantukāḥ
Accusative जन्तुकाम् jantukām
जन्तुके jantuke
जन्तुकाः jantukāḥ
Instrumental जन्तुकया jantukayā
जन्तुकाभ्याम् jantukābhyām
जन्तुकाभिः jantukābhiḥ
Dative जन्तुकायै jantukāyai
जन्तुकाभ्याम् jantukābhyām
जन्तुकाभ्यः jantukābhyaḥ
Ablative जन्तुकायाः jantukāyāḥ
जन्तुकाभ्याम् jantukābhyām
जन्तुकाभ्यः jantukābhyaḥ
Genitive जन्तुकायाः jantukāyāḥ
जन्तुकयोः jantukayoḥ
जन्तुकानाम् jantukānām
Locative जन्तुकायाम् jantukāyām
जन्तुकयोः jantukayoḥ
जन्तुकासु jantukāsu