Singular | Dual | Plural | |
Nominativo |
जन्तुका
jantukā |
जन्तुके
jantuke |
जन्तुकाः
jantukāḥ |
Vocativo |
जन्तुके
jantuke |
जन्तुके
jantuke |
जन्तुकाः
jantukāḥ |
Acusativo |
जन्तुकाम्
jantukām |
जन्तुके
jantuke |
जन्तुकाः
jantukāḥ |
Instrumental |
जन्तुकया
jantukayā |
जन्तुकाभ्याम्
jantukābhyām |
जन्तुकाभिः
jantukābhiḥ |
Dativo |
जन्तुकायै
jantukāyai |
जन्तुकाभ्याम्
jantukābhyām |
जन्तुकाभ्यः
jantukābhyaḥ |
Ablativo |
जन्तुकायाः
jantukāyāḥ |
जन्तुकाभ्याम्
jantukābhyām |
जन्तुकाभ्यः
jantukābhyaḥ |
Genitivo |
जन्तुकायाः
jantukāyāḥ |
जन्तुकयोः
jantukayoḥ |
जन्तुकानाम्
jantukānām |
Locativo |
जन्तुकायाम्
jantukāyām |
जन्तुकयोः
jantukayoḥ |
जन्तुकासु
jantukāsu |