Sanskrit tools

Sanskrit declension


Declension of जन्मकाल janmakāla, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जन्मकालः janmakālaḥ
जन्मकालौ janmakālau
जन्मकालाः janmakālāḥ
Vocative जन्मकाल janmakāla
जन्मकालौ janmakālau
जन्मकालाः janmakālāḥ
Accusative जन्मकालम् janmakālam
जन्मकालौ janmakālau
जन्मकालान् janmakālān
Instrumental जन्मकालेन janmakālena
जन्मकालाभ्याम् janmakālābhyām
जन्मकालैः janmakālaiḥ
Dative जन्मकालाय janmakālāya
जन्मकालाभ्याम् janmakālābhyām
जन्मकालेभ्यः janmakālebhyaḥ
Ablative जन्मकालात् janmakālāt
जन्मकालाभ्याम् janmakālābhyām
जन्मकालेभ्यः janmakālebhyaḥ
Genitive जन्मकालस्य janmakālasya
जन्मकालयोः janmakālayoḥ
जन्मकालानाम् janmakālānām
Locative जन्मकाले janmakāle
जन्मकालयोः janmakālayoḥ
जन्मकालेषु janmakāleṣu