| Singular | Dual | Plural |
Nominativo |
जन्मकालः
janmakālaḥ
|
जन्मकालौ
janmakālau
|
जन्मकालाः
janmakālāḥ
|
Vocativo |
जन्मकाल
janmakāla
|
जन्मकालौ
janmakālau
|
जन्मकालाः
janmakālāḥ
|
Acusativo |
जन्मकालम्
janmakālam
|
जन्मकालौ
janmakālau
|
जन्मकालान्
janmakālān
|
Instrumental |
जन्मकालेन
janmakālena
|
जन्मकालाभ्याम्
janmakālābhyām
|
जन्मकालैः
janmakālaiḥ
|
Dativo |
जन्मकालाय
janmakālāya
|
जन्मकालाभ्याम्
janmakālābhyām
|
जन्मकालेभ्यः
janmakālebhyaḥ
|
Ablativo |
जन्मकालात्
janmakālāt
|
जन्मकालाभ्याम्
janmakālābhyām
|
जन्मकालेभ्यः
janmakālebhyaḥ
|
Genitivo |
जन्मकालस्य
janmakālasya
|
जन्मकालयोः
janmakālayoḥ
|
जन्मकालानाम्
janmakālānām
|
Locativo |
जन्मकाले
janmakāle
|
जन्मकालयोः
janmakālayoḥ
|
जन्मकालेषु
janmakāleṣu
|