Singular | Dual | Plural | |
Nominative |
जन्मकृत्
janmakṛt |
जन्मकृतौ
janmakṛtau |
जन्मकृतः
janmakṛtaḥ |
Vocative |
जन्मकृत्
janmakṛt |
जन्मकृतौ
janmakṛtau |
जन्मकृतः
janmakṛtaḥ |
Accusative |
जन्मकृतम्
janmakṛtam |
जन्मकृतौ
janmakṛtau |
जन्मकृतः
janmakṛtaḥ |
Instrumental |
जन्मकृता
janmakṛtā |
जन्मकृद्भ्याम्
janmakṛdbhyām |
जन्मकृद्भिः
janmakṛdbhiḥ |
Dative |
जन्मकृते
janmakṛte |
जन्मकृद्भ्याम्
janmakṛdbhyām |
जन्मकृद्भ्यः
janmakṛdbhyaḥ |
Ablative |
जन्मकृतः
janmakṛtaḥ |
जन्मकृद्भ्याम्
janmakṛdbhyām |
जन्मकृद्भ्यः
janmakṛdbhyaḥ |
Genitive |
जन्मकृतः
janmakṛtaḥ |
जन्मकृतोः
janmakṛtoḥ |
जन्मकृताम्
janmakṛtām |
Locative |
जन्मकृति
janmakṛti |
जन्मकृतोः
janmakṛtoḥ |
जन्मकृत्सु
janmakṛtsu |