Sanskrit tools

Sanskrit declension


Declension of जन्मकृत् janmakṛt, m.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative जन्मकृत् janmakṛt
जन्मकृतौ janmakṛtau
जन्मकृतः janmakṛtaḥ
Vocative जन्मकृत् janmakṛt
जन्मकृतौ janmakṛtau
जन्मकृतः janmakṛtaḥ
Accusative जन्मकृतम् janmakṛtam
जन्मकृतौ janmakṛtau
जन्मकृतः janmakṛtaḥ
Instrumental जन्मकृता janmakṛtā
जन्मकृद्भ्याम् janmakṛdbhyām
जन्मकृद्भिः janmakṛdbhiḥ
Dative जन्मकृते janmakṛte
जन्मकृद्भ्याम् janmakṛdbhyām
जन्मकृद्भ्यः janmakṛdbhyaḥ
Ablative जन्मकृतः janmakṛtaḥ
जन्मकृद्भ्याम् janmakṛdbhyām
जन्मकृद्भ्यः janmakṛdbhyaḥ
Genitive जन्मकृतः janmakṛtaḥ
जन्मकृतोः janmakṛtoḥ
जन्मकृताम् janmakṛtām
Locative जन्मकृति janmakṛti
जन्मकृतोः janmakṛtoḥ
जन्मकृत्सु janmakṛtsu