Sanskrit tools

Sanskrit declension


Declension of जन्मकृत janmakṛta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जन्मकृतः janmakṛtaḥ
जन्मकृतौ janmakṛtau
जन्मकृताः janmakṛtāḥ
Vocative जन्मकृत janmakṛta
जन्मकृतौ janmakṛtau
जन्मकृताः janmakṛtāḥ
Accusative जन्मकृतम् janmakṛtam
जन्मकृतौ janmakṛtau
जन्मकृतान् janmakṛtān
Instrumental जन्मकृतेन janmakṛtena
जन्मकृताभ्याम् janmakṛtābhyām
जन्मकृतैः janmakṛtaiḥ
Dative जन्मकृताय janmakṛtāya
जन्मकृताभ्याम् janmakṛtābhyām
जन्मकृतेभ्यः janmakṛtebhyaḥ
Ablative जन्मकृतात् janmakṛtāt
जन्मकृताभ्याम् janmakṛtābhyām
जन्मकृतेभ्यः janmakṛtebhyaḥ
Genitive जन्मकृतस्य janmakṛtasya
जन्मकृतयोः janmakṛtayoḥ
जन्मकृतानाम् janmakṛtānām
Locative जन्मकृते janmakṛte
जन्मकृतयोः janmakṛtayoḥ
जन्मकृतेषु janmakṛteṣu