| Singular | Dual | Plural |
Nominativo |
जन्मकृतः
janmakṛtaḥ
|
जन्मकृतौ
janmakṛtau
|
जन्मकृताः
janmakṛtāḥ
|
Vocativo |
जन्मकृत
janmakṛta
|
जन्मकृतौ
janmakṛtau
|
जन्मकृताः
janmakṛtāḥ
|
Acusativo |
जन्मकृतम्
janmakṛtam
|
जन्मकृतौ
janmakṛtau
|
जन्मकृतान्
janmakṛtān
|
Instrumental |
जन्मकृतेन
janmakṛtena
|
जन्मकृताभ्याम्
janmakṛtābhyām
|
जन्मकृतैः
janmakṛtaiḥ
|
Dativo |
जन्मकृताय
janmakṛtāya
|
जन्मकृताभ्याम्
janmakṛtābhyām
|
जन्मकृतेभ्यः
janmakṛtebhyaḥ
|
Ablativo |
जन्मकृतात्
janmakṛtāt
|
जन्मकृताभ्याम्
janmakṛtābhyām
|
जन्मकृतेभ्यः
janmakṛtebhyaḥ
|
Genitivo |
जन्मकृतस्य
janmakṛtasya
|
जन्मकृतयोः
janmakṛtayoḥ
|
जन्मकृतानाम्
janmakṛtānām
|
Locativo |
जन्मकृते
janmakṛte
|
जन्मकृतयोः
janmakṛtayoḥ
|
जन्मकृतेषु
janmakṛteṣu
|