| Singular | Dual | Plural |
Nominative |
जन्मकृता
janmakṛtā
|
जन्मकृते
janmakṛte
|
जन्मकृताः
janmakṛtāḥ
|
Vocative |
जन्मकृते
janmakṛte
|
जन्मकृते
janmakṛte
|
जन्मकृताः
janmakṛtāḥ
|
Accusative |
जन्मकृताम्
janmakṛtām
|
जन्मकृते
janmakṛte
|
जन्मकृताः
janmakṛtāḥ
|
Instrumental |
जन्मकृतया
janmakṛtayā
|
जन्मकृताभ्याम्
janmakṛtābhyām
|
जन्मकृताभिः
janmakṛtābhiḥ
|
Dative |
जन्मकृतायै
janmakṛtāyai
|
जन्मकृताभ्याम्
janmakṛtābhyām
|
जन्मकृताभ्यः
janmakṛtābhyaḥ
|
Ablative |
जन्मकृतायाः
janmakṛtāyāḥ
|
जन्मकृताभ्याम्
janmakṛtābhyām
|
जन्मकृताभ्यः
janmakṛtābhyaḥ
|
Genitive |
जन्मकृतायाः
janmakṛtāyāḥ
|
जन्मकृतयोः
janmakṛtayoḥ
|
जन्मकृतानाम्
janmakṛtānām
|
Locative |
जन्मकृतायाम्
janmakṛtāyām
|
जन्मकृतयोः
janmakṛtayoḥ
|
जन्मकृतासु
janmakṛtāsu
|