Sanskrit tools

Sanskrit declension


Declension of जन्मकृता janmakṛtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जन्मकृता janmakṛtā
जन्मकृते janmakṛte
जन्मकृताः janmakṛtāḥ
Vocative जन्मकृते janmakṛte
जन्मकृते janmakṛte
जन्मकृताः janmakṛtāḥ
Accusative जन्मकृताम् janmakṛtām
जन्मकृते janmakṛte
जन्मकृताः janmakṛtāḥ
Instrumental जन्मकृतया janmakṛtayā
जन्मकृताभ्याम् janmakṛtābhyām
जन्मकृताभिः janmakṛtābhiḥ
Dative जन्मकृतायै janmakṛtāyai
जन्मकृताभ्याम् janmakṛtābhyām
जन्मकृताभ्यः janmakṛtābhyaḥ
Ablative जन्मकृतायाः janmakṛtāyāḥ
जन्मकृताभ्याम् janmakṛtābhyām
जन्मकृताभ्यः janmakṛtābhyaḥ
Genitive जन्मकृतायाः janmakṛtāyāḥ
जन्मकृतयोः janmakṛtayoḥ
जन्मकृतानाम् janmakṛtānām
Locative जन्मकृतायाम् janmakṛtāyām
जन्मकृतयोः janmakṛtayoḥ
जन्मकृतासु janmakṛtāsu