| Singular | Dual | Plural |
Nominativo |
जन्मकृता
janmakṛtā
|
जन्मकृते
janmakṛte
|
जन्मकृताः
janmakṛtāḥ
|
Vocativo |
जन्मकृते
janmakṛte
|
जन्मकृते
janmakṛte
|
जन्मकृताः
janmakṛtāḥ
|
Acusativo |
जन्मकृताम्
janmakṛtām
|
जन्मकृते
janmakṛte
|
जन्मकृताः
janmakṛtāḥ
|
Instrumental |
जन्मकृतया
janmakṛtayā
|
जन्मकृताभ्याम्
janmakṛtābhyām
|
जन्मकृताभिः
janmakṛtābhiḥ
|
Dativo |
जन्मकृतायै
janmakṛtāyai
|
जन्मकृताभ्याम्
janmakṛtābhyām
|
जन्मकृताभ्यः
janmakṛtābhyaḥ
|
Ablativo |
जन्मकृतायाः
janmakṛtāyāḥ
|
जन्मकृताभ्याम्
janmakṛtābhyām
|
जन्मकृताभ्यः
janmakṛtābhyaḥ
|
Genitivo |
जन्मकृतायाः
janmakṛtāyāḥ
|
जन्मकृतयोः
janmakṛtayoḥ
|
जन्मकृतानाम्
janmakṛtānām
|
Locativo |
जन्मकृतायाम्
janmakṛtāyām
|
जन्मकृतयोः
janmakṛtayoḥ
|
जन्मकृतासु
janmakṛtāsu
|