Sanskrit tools

Sanskrit declension


Declension of जन्मचिन्तामणि janmacintāmaṇi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जन्मचिन्तामणिः janmacintāmaṇiḥ
जन्मचिन्तामणी janmacintāmaṇī
जन्मचिन्तामणयः janmacintāmaṇayaḥ
Vocative जन्मचिन्तामणे janmacintāmaṇe
जन्मचिन्तामणी janmacintāmaṇī
जन्मचिन्तामणयः janmacintāmaṇayaḥ
Accusative जन्मचिन्तामणिम् janmacintāmaṇim
जन्मचिन्तामणी janmacintāmaṇī
जन्मचिन्तामणीन् janmacintāmaṇīn
Instrumental जन्मचिन्तामणिना janmacintāmaṇinā
जन्मचिन्तामणिभ्याम् janmacintāmaṇibhyām
जन्मचिन्तामणिभिः janmacintāmaṇibhiḥ
Dative जन्मचिन्तामणये janmacintāmaṇaye
जन्मचिन्तामणिभ्याम् janmacintāmaṇibhyām
जन्मचिन्तामणिभ्यः janmacintāmaṇibhyaḥ
Ablative जन्मचिन्तामणेः janmacintāmaṇeḥ
जन्मचिन्तामणिभ्याम् janmacintāmaṇibhyām
जन्मचिन्तामणिभ्यः janmacintāmaṇibhyaḥ
Genitive जन्मचिन्तामणेः janmacintāmaṇeḥ
जन्मचिन्तामण्योः janmacintāmaṇyoḥ
जन्मचिन्तामणीनाम् janmacintāmaṇīnām
Locative जन्मचिन्तामणौ janmacintāmaṇau
जन्मचिन्तामण्योः janmacintāmaṇyoḥ
जन्मचिन्तामणिषु janmacintāmaṇiṣu