| Singular | Dual | Plural |
Nominative |
जन्मचिन्तामणिः
janmacintāmaṇiḥ
|
जन्मचिन्तामणी
janmacintāmaṇī
|
जन्मचिन्तामणयः
janmacintāmaṇayaḥ
|
Vocative |
जन्मचिन्तामणे
janmacintāmaṇe
|
जन्मचिन्तामणी
janmacintāmaṇī
|
जन्मचिन्तामणयः
janmacintāmaṇayaḥ
|
Accusative |
जन्मचिन्तामणिम्
janmacintāmaṇim
|
जन्मचिन्तामणी
janmacintāmaṇī
|
जन्मचिन्तामणीन्
janmacintāmaṇīn
|
Instrumental |
जन्मचिन्तामणिना
janmacintāmaṇinā
|
जन्मचिन्तामणिभ्याम्
janmacintāmaṇibhyām
|
जन्मचिन्तामणिभिः
janmacintāmaṇibhiḥ
|
Dative |
जन्मचिन्तामणये
janmacintāmaṇaye
|
जन्मचिन्तामणिभ्याम्
janmacintāmaṇibhyām
|
जन्मचिन्तामणिभ्यः
janmacintāmaṇibhyaḥ
|
Ablative |
जन्मचिन्तामणेः
janmacintāmaṇeḥ
|
जन्मचिन्तामणिभ्याम्
janmacintāmaṇibhyām
|
जन्मचिन्तामणिभ्यः
janmacintāmaṇibhyaḥ
|
Genitive |
जन्मचिन्तामणेः
janmacintāmaṇeḥ
|
जन्मचिन्तामण्योः
janmacintāmaṇyoḥ
|
जन्मचिन्तामणीनाम्
janmacintāmaṇīnām
|
Locative |
जन्मचिन्तामणौ
janmacintāmaṇau
|
जन्मचिन्तामण्योः
janmacintāmaṇyoḥ
|
जन्मचिन्तामणिषु
janmacintāmaṇiṣu
|