Herramientas de sánscrito

Declinación del sánscrito


Declinación de जन्मचिन्तामणि janmacintāmaṇi, m.

Referencia(s) (en inglés): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo जन्मचिन्तामणिः janmacintāmaṇiḥ
जन्मचिन्तामणी janmacintāmaṇī
जन्मचिन्तामणयः janmacintāmaṇayaḥ
Vocativo जन्मचिन्तामणे janmacintāmaṇe
जन्मचिन्तामणी janmacintāmaṇī
जन्मचिन्तामणयः janmacintāmaṇayaḥ
Acusativo जन्मचिन्तामणिम् janmacintāmaṇim
जन्मचिन्तामणी janmacintāmaṇī
जन्मचिन्तामणीन् janmacintāmaṇīn
Instrumental जन्मचिन्तामणिना janmacintāmaṇinā
जन्मचिन्तामणिभ्याम् janmacintāmaṇibhyām
जन्मचिन्तामणिभिः janmacintāmaṇibhiḥ
Dativo जन्मचिन्तामणये janmacintāmaṇaye
जन्मचिन्तामणिभ्याम् janmacintāmaṇibhyām
जन्मचिन्तामणिभ्यः janmacintāmaṇibhyaḥ
Ablativo जन्मचिन्तामणेः janmacintāmaṇeḥ
जन्मचिन्तामणिभ्याम् janmacintāmaṇibhyām
जन्मचिन्तामणिभ्यः janmacintāmaṇibhyaḥ
Genitivo जन्मचिन्तामणेः janmacintāmaṇeḥ
जन्मचिन्तामण्योः janmacintāmaṇyoḥ
जन्मचिन्तामणीनाम् janmacintāmaṇīnām
Locativo जन्मचिन्तामणौ janmacintāmaṇau
जन्मचिन्तामण्योः janmacintāmaṇyoḥ
जन्मचिन्तामणिषु janmacintāmaṇiṣu