Sanskrit tools

Sanskrit declension


Declension of जन्मजातक janmajātaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जन्मजातकम् janmajātakam
जन्मजातके janmajātake
जन्मजातकानि janmajātakāni
Vocative जन्मजातक janmajātaka
जन्मजातके janmajātake
जन्मजातकानि janmajātakāni
Accusative जन्मजातकम् janmajātakam
जन्मजातके janmajātake
जन्मजातकानि janmajātakāni
Instrumental जन्मजातकेन janmajātakena
जन्मजातकाभ्याम् janmajātakābhyām
जन्मजातकैः janmajātakaiḥ
Dative जन्मजातकाय janmajātakāya
जन्मजातकाभ्याम् janmajātakābhyām
जन्मजातकेभ्यः janmajātakebhyaḥ
Ablative जन्मजातकात् janmajātakāt
जन्मजातकाभ्याम् janmajātakābhyām
जन्मजातकेभ्यः janmajātakebhyaḥ
Genitive जन्मजातकस्य janmajātakasya
जन्मजातकयोः janmajātakayoḥ
जन्मजातकानाम् janmajātakānām
Locative जन्मजातके janmajātake
जन्मजातकयोः janmajātakayoḥ
जन्मजातकेषु janmajātakeṣu