| Singular | Dual | Plural |
Nominative |
जन्मजातकम्
janmajātakam
|
जन्मजातके
janmajātake
|
जन्मजातकानि
janmajātakāni
|
Vocative |
जन्मजातक
janmajātaka
|
जन्मजातके
janmajātake
|
जन्मजातकानि
janmajātakāni
|
Accusative |
जन्मजातकम्
janmajātakam
|
जन्मजातके
janmajātake
|
जन्मजातकानि
janmajātakāni
|
Instrumental |
जन्मजातकेन
janmajātakena
|
जन्मजातकाभ्याम्
janmajātakābhyām
|
जन्मजातकैः
janmajātakaiḥ
|
Dative |
जन्मजातकाय
janmajātakāya
|
जन्मजातकाभ्याम्
janmajātakābhyām
|
जन्मजातकेभ्यः
janmajātakebhyaḥ
|
Ablative |
जन्मजातकात्
janmajātakāt
|
जन्मजातकाभ्याम्
janmajātakābhyām
|
जन्मजातकेभ्यः
janmajātakebhyaḥ
|
Genitive |
जन्मजातकस्य
janmajātakasya
|
जन्मजातकयोः
janmajātakayoḥ
|
जन्मजातकानाम्
janmajātakānām
|
Locative |
जन्मजातके
janmajātake
|
जन्मजातकयोः
janmajātakayoḥ
|
जन्मजातकेषु
janmajātakeṣu
|