| Singular | Dual | Plural |
Nominativo |
जन्मजातकम्
janmajātakam
|
जन्मजातके
janmajātake
|
जन्मजातकानि
janmajātakāni
|
Vocativo |
जन्मजातक
janmajātaka
|
जन्मजातके
janmajātake
|
जन्मजातकानि
janmajātakāni
|
Acusativo |
जन्मजातकम्
janmajātakam
|
जन्मजातके
janmajātake
|
जन्मजातकानि
janmajātakāni
|
Instrumental |
जन्मजातकेन
janmajātakena
|
जन्मजातकाभ्याम्
janmajātakābhyām
|
जन्मजातकैः
janmajātakaiḥ
|
Dativo |
जन्मजातकाय
janmajātakāya
|
जन्मजातकाभ्याम्
janmajātakābhyām
|
जन्मजातकेभ्यः
janmajātakebhyaḥ
|
Ablativo |
जन्मजातकात्
janmajātakāt
|
जन्मजातकाभ्याम्
janmajātakābhyām
|
जन्मजातकेभ्यः
janmajātakebhyaḥ
|
Genitivo |
जन्मजातकस्य
janmajātakasya
|
जन्मजातकयोः
janmajātakayoḥ
|
जन्मजातकानाम्
janmajātakānām
|
Locativo |
जन्मजातके
janmajātake
|
जन्मजातकयोः
janmajātakayoḥ
|
जन्मजातकेषु
janmajātakeṣu
|