| Singular | Dual | Plural |
Nominative |
जन्मज्येष्ठा
janmajyeṣṭhā
|
जन्मज्येष्ठे
janmajyeṣṭhe
|
जन्मज्येष्ठाः
janmajyeṣṭhāḥ
|
Vocative |
जन्मज्येष्ठे
janmajyeṣṭhe
|
जन्मज्येष्ठे
janmajyeṣṭhe
|
जन्मज्येष्ठाः
janmajyeṣṭhāḥ
|
Accusative |
जन्मज्येष्ठाम्
janmajyeṣṭhām
|
जन्मज्येष्ठे
janmajyeṣṭhe
|
जन्मज्येष्ठाः
janmajyeṣṭhāḥ
|
Instrumental |
जन्मज्येष्ठया
janmajyeṣṭhayā
|
जन्मज्येष्ठाभ्याम्
janmajyeṣṭhābhyām
|
जन्मज्येष्ठाभिः
janmajyeṣṭhābhiḥ
|
Dative |
जन्मज्येष्ठायै
janmajyeṣṭhāyai
|
जन्मज्येष्ठाभ्याम्
janmajyeṣṭhābhyām
|
जन्मज्येष्ठाभ्यः
janmajyeṣṭhābhyaḥ
|
Ablative |
जन्मज्येष्ठायाः
janmajyeṣṭhāyāḥ
|
जन्मज्येष्ठाभ्याम्
janmajyeṣṭhābhyām
|
जन्मज्येष्ठाभ्यः
janmajyeṣṭhābhyaḥ
|
Genitive |
जन्मज्येष्ठायाः
janmajyeṣṭhāyāḥ
|
जन्मज्येष्ठयोः
janmajyeṣṭhayoḥ
|
जन्मज्येष्ठानाम्
janmajyeṣṭhānām
|
Locative |
जन्मज्येष्ठायाम्
janmajyeṣṭhāyām
|
जन्मज्येष्ठयोः
janmajyeṣṭhayoḥ
|
जन्मज्येष्ठासु
janmajyeṣṭhāsu
|