Sanskrit tools

Sanskrit declension


Declension of जन्मज्येष्ठा janmajyeṣṭhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जन्मज्येष्ठा janmajyeṣṭhā
जन्मज्येष्ठे janmajyeṣṭhe
जन्मज्येष्ठाः janmajyeṣṭhāḥ
Vocative जन्मज्येष्ठे janmajyeṣṭhe
जन्मज्येष्ठे janmajyeṣṭhe
जन्मज्येष्ठाः janmajyeṣṭhāḥ
Accusative जन्मज्येष्ठाम् janmajyeṣṭhām
जन्मज्येष्ठे janmajyeṣṭhe
जन्मज्येष्ठाः janmajyeṣṭhāḥ
Instrumental जन्मज्येष्ठया janmajyeṣṭhayā
जन्मज्येष्ठाभ्याम् janmajyeṣṭhābhyām
जन्मज्येष्ठाभिः janmajyeṣṭhābhiḥ
Dative जन्मज्येष्ठायै janmajyeṣṭhāyai
जन्मज्येष्ठाभ्याम् janmajyeṣṭhābhyām
जन्मज्येष्ठाभ्यः janmajyeṣṭhābhyaḥ
Ablative जन्मज्येष्ठायाः janmajyeṣṭhāyāḥ
जन्मज्येष्ठाभ्याम् janmajyeṣṭhābhyām
जन्मज्येष्ठाभ्यः janmajyeṣṭhābhyaḥ
Genitive जन्मज्येष्ठायाः janmajyeṣṭhāyāḥ
जन्मज्येष्ठयोः janmajyeṣṭhayoḥ
जन्मज्येष्ठानाम् janmajyeṣṭhānām
Locative जन्मज्येष्ठायाम् janmajyeṣṭhāyām
जन्मज्येष्ठयोः janmajyeṣṭhayoḥ
जन्मज्येष्ठासु janmajyeṣṭhāsu