Ferramentas de sânscrito

Declinação do sânscrito


Declinação de जन्मज्येष्ठा janmajyeṣṭhā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo जन्मज्येष्ठा janmajyeṣṭhā
जन्मज्येष्ठे janmajyeṣṭhe
जन्मज्येष्ठाः janmajyeṣṭhāḥ
Vocativo जन्मज्येष्ठे janmajyeṣṭhe
जन्मज्येष्ठे janmajyeṣṭhe
जन्मज्येष्ठाः janmajyeṣṭhāḥ
Acusativo जन्मज्येष्ठाम् janmajyeṣṭhām
जन्मज्येष्ठे janmajyeṣṭhe
जन्मज्येष्ठाः janmajyeṣṭhāḥ
Instrumental जन्मज्येष्ठया janmajyeṣṭhayā
जन्मज्येष्ठाभ्याम् janmajyeṣṭhābhyām
जन्मज्येष्ठाभिः janmajyeṣṭhābhiḥ
Dativo जन्मज्येष्ठायै janmajyeṣṭhāyai
जन्मज्येष्ठाभ्याम् janmajyeṣṭhābhyām
जन्मज्येष्ठाभ्यः janmajyeṣṭhābhyaḥ
Ablativo जन्मज्येष्ठायाः janmajyeṣṭhāyāḥ
जन्मज्येष्ठाभ्याम् janmajyeṣṭhābhyām
जन्मज्येष्ठाभ्यः janmajyeṣṭhābhyaḥ
Genitivo जन्मज्येष्ठायाः janmajyeṣṭhāyāḥ
जन्मज्येष्ठयोः janmajyeṣṭhayoḥ
जन्मज्येष्ठानाम् janmajyeṣṭhānām
Locativo जन्मज्येष्ठायाम् janmajyeṣṭhāyām
जन्मज्येष्ठयोः janmajyeṣṭhayoḥ
जन्मज्येष्ठासु janmajyeṣṭhāsu