Sanskrit tools

Sanskrit declension


Declension of जन्मज्येष्ठ janmajyeṣṭha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जन्मज्येष्ठम् janmajyeṣṭham
जन्मज्येष्ठे janmajyeṣṭhe
जन्मज्येष्ठानि janmajyeṣṭhāni
Vocative जन्मज्येष्ठ janmajyeṣṭha
जन्मज्येष्ठे janmajyeṣṭhe
जन्मज्येष्ठानि janmajyeṣṭhāni
Accusative जन्मज्येष्ठम् janmajyeṣṭham
जन्मज्येष्ठे janmajyeṣṭhe
जन्मज्येष्ठानि janmajyeṣṭhāni
Instrumental जन्मज्येष्ठेन janmajyeṣṭhena
जन्मज्येष्ठाभ्याम् janmajyeṣṭhābhyām
जन्मज्येष्ठैः janmajyeṣṭhaiḥ
Dative जन्मज्येष्ठाय janmajyeṣṭhāya
जन्मज्येष्ठाभ्याम् janmajyeṣṭhābhyām
जन्मज्येष्ठेभ्यः janmajyeṣṭhebhyaḥ
Ablative जन्मज्येष्ठात् janmajyeṣṭhāt
जन्मज्येष्ठाभ्याम् janmajyeṣṭhābhyām
जन्मज्येष्ठेभ्यः janmajyeṣṭhebhyaḥ
Genitive जन्मज्येष्ठस्य janmajyeṣṭhasya
जन्मज्येष्ठयोः janmajyeṣṭhayoḥ
जन्मज्येष्ठानाम् janmajyeṣṭhānām
Locative जन्मज्येष्ठे janmajyeṣṭhe
जन्मज्येष्ठयोः janmajyeṣṭhayoḥ
जन्मज्येष्ठेषु janmajyeṣṭheṣu