| Singular | Dual | Plural |
Nominativo |
जन्मज्येष्ठम्
janmajyeṣṭham
|
जन्मज्येष्ठे
janmajyeṣṭhe
|
जन्मज्येष्ठानि
janmajyeṣṭhāni
|
Vocativo |
जन्मज्येष्ठ
janmajyeṣṭha
|
जन्मज्येष्ठे
janmajyeṣṭhe
|
जन्मज्येष्ठानि
janmajyeṣṭhāni
|
Acusativo |
जन्मज्येष्ठम्
janmajyeṣṭham
|
जन्मज्येष्ठे
janmajyeṣṭhe
|
जन्मज्येष्ठानि
janmajyeṣṭhāni
|
Instrumental |
जन्मज्येष्ठेन
janmajyeṣṭhena
|
जन्मज्येष्ठाभ्याम्
janmajyeṣṭhābhyām
|
जन्मज्येष्ठैः
janmajyeṣṭhaiḥ
|
Dativo |
जन्मज्येष्ठाय
janmajyeṣṭhāya
|
जन्मज्येष्ठाभ्याम्
janmajyeṣṭhābhyām
|
जन्मज्येष्ठेभ्यः
janmajyeṣṭhebhyaḥ
|
Ablativo |
जन्मज्येष्ठात्
janmajyeṣṭhāt
|
जन्मज्येष्ठाभ्याम्
janmajyeṣṭhābhyām
|
जन्मज्येष्ठेभ्यः
janmajyeṣṭhebhyaḥ
|
Genitivo |
जन्मज्येष्ठस्य
janmajyeṣṭhasya
|
जन्मज्येष्ठयोः
janmajyeṣṭhayoḥ
|
जन्मज्येष्ठानाम्
janmajyeṣṭhānām
|
Locativo |
जन्मज्येष्ठे
janmajyeṣṭhe
|
जन्मज्येष्ठयोः
janmajyeṣṭhayoḥ
|
जन्मज्येष्ठेषु
janmajyeṣṭheṣu
|