Sanskrit tools

Sanskrit declension


Declension of जन्मभाज् janmabhāj, m.

Reference(s): Müller p. 68, §161 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative जन्मभाक् janmabhāk
जन्मभाजौ janmabhājau
जन्मभाजः janmabhājaḥ
Vocative जन्मभाक् janmabhāk
जन्मभाजौ janmabhājau
जन्मभाजः janmabhājaḥ
Accusative जन्मभाजम् janmabhājam
जन्मभाजौ janmabhājau
जन्मभाजः janmabhājaḥ
Instrumental जन्मभाजा janmabhājā
जन्मभाग्भ्याम् janmabhāgbhyām
जन्मभाग्भिः janmabhāgbhiḥ
Dative जन्मभाजे janmabhāje
जन्मभाग्भ्याम् janmabhāgbhyām
जन्मभाग्भ्यः janmabhāgbhyaḥ
Ablative जन्मभाजः janmabhājaḥ
जन्मभाग्भ्याम् janmabhāgbhyām
जन्मभाग्भ्यः janmabhāgbhyaḥ
Genitive जन्मभाजः janmabhājaḥ
जन्मभाजोः janmabhājoḥ
जन्मभाजाम् janmabhājām
Locative जन्मभाजि janmabhāji
जन्मभाजोः janmabhājoḥ
जन्मभाक्षु janmabhākṣu