| Singular | Dual | Plural |
Nominativo |
जन्मभाक्
janmabhāk
|
जन्मभाजौ
janmabhājau
|
जन्मभाजः
janmabhājaḥ
|
Vocativo |
जन्मभाक्
janmabhāk
|
जन्मभाजौ
janmabhājau
|
जन्मभाजः
janmabhājaḥ
|
Acusativo |
जन्मभाजम्
janmabhājam
|
जन्मभाजौ
janmabhājau
|
जन्मभाजः
janmabhājaḥ
|
Instrumental |
जन्मभाजा
janmabhājā
|
जन्मभाग्भ्याम्
janmabhāgbhyām
|
जन्मभाग्भिः
janmabhāgbhiḥ
|
Dativo |
जन्मभाजे
janmabhāje
|
जन्मभाग्भ्याम्
janmabhāgbhyām
|
जन्मभाग्भ्यः
janmabhāgbhyaḥ
|
Ablativo |
जन्मभाजः
janmabhājaḥ
|
जन्मभाग्भ्याम्
janmabhāgbhyām
|
जन्मभाग्भ्यः
janmabhāgbhyaḥ
|
Genitivo |
जन्मभाजः
janmabhājaḥ
|
जन्मभाजोः
janmabhājoḥ
|
जन्मभाजाम्
janmabhājām
|
Locativo |
जन्मभाजि
janmabhāji
|
जन्मभाजोः
janmabhājoḥ
|
जन्मभाक्षु
janmabhākṣu
|