| Singular | Dual | Plural |
Nominative |
जन्मभूमिभूतः
janmabhūmibhūtaḥ
|
जन्मभूमिभूतौ
janmabhūmibhūtau
|
जन्मभूमिभूताः
janmabhūmibhūtāḥ
|
Vocative |
जन्मभूमिभूत
janmabhūmibhūta
|
जन्मभूमिभूतौ
janmabhūmibhūtau
|
जन्मभूमिभूताः
janmabhūmibhūtāḥ
|
Accusative |
जन्मभूमिभूतम्
janmabhūmibhūtam
|
जन्मभूमिभूतौ
janmabhūmibhūtau
|
जन्मभूमिभूतान्
janmabhūmibhūtān
|
Instrumental |
जन्मभूमिभूतेन
janmabhūmibhūtena
|
जन्मभूमिभूताभ्याम्
janmabhūmibhūtābhyām
|
जन्मभूमिभूतैः
janmabhūmibhūtaiḥ
|
Dative |
जन्मभूमिभूताय
janmabhūmibhūtāya
|
जन्मभूमिभूताभ्याम्
janmabhūmibhūtābhyām
|
जन्मभूमिभूतेभ्यः
janmabhūmibhūtebhyaḥ
|
Ablative |
जन्मभूमिभूतात्
janmabhūmibhūtāt
|
जन्मभूमिभूताभ्याम्
janmabhūmibhūtābhyām
|
जन्मभूमिभूतेभ्यः
janmabhūmibhūtebhyaḥ
|
Genitive |
जन्मभूमिभूतस्य
janmabhūmibhūtasya
|
जन्मभूमिभूतयोः
janmabhūmibhūtayoḥ
|
जन्मभूमिभूतानाम्
janmabhūmibhūtānām
|
Locative |
जन्मभूमिभूते
janmabhūmibhūte
|
जन्मभूमिभूतयोः
janmabhūmibhūtayoḥ
|
जन्मभूमिभूतेषु
janmabhūmibhūteṣu
|