Sanskrit tools

Sanskrit declension


Declension of जन्मभृत् janmabhṛt, n.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative जन्मभृत् janmabhṛt
जन्मभृती janmabhṛtī
जन्मभृन्ति janmabhṛnti
Vocative जन्मभृत् janmabhṛt
जन्मभृती janmabhṛtī
जन्मभृन्ति janmabhṛnti
Accusative जन्मभृत् janmabhṛt
जन्मभृती janmabhṛtī
जन्मभृन्ति janmabhṛnti
Instrumental जन्मभृता janmabhṛtā
जन्मभृद्भ्याम् janmabhṛdbhyām
जन्मभृद्भिः janmabhṛdbhiḥ
Dative जन्मभृते janmabhṛte
जन्मभृद्भ्याम् janmabhṛdbhyām
जन्मभृद्भ्यः janmabhṛdbhyaḥ
Ablative जन्मभृतः janmabhṛtaḥ
जन्मभृद्भ्याम् janmabhṛdbhyām
जन्मभृद्भ्यः janmabhṛdbhyaḥ
Genitive जन्मभृतः janmabhṛtaḥ
जन्मभृतोः janmabhṛtoḥ
जन्मभृताम् janmabhṛtām
Locative जन्मभृति janmabhṛti
जन्मभृतोः janmabhṛtoḥ
जन्मभृत्सु janmabhṛtsu