| Singular | Dual | Plural |
Nominativo |
जन्मभृत्
janmabhṛt
|
जन्मभृती
janmabhṛtī
|
जन्मभृन्ति
janmabhṛnti
|
Vocativo |
जन्मभृत्
janmabhṛt
|
जन्मभृती
janmabhṛtī
|
जन्मभृन्ति
janmabhṛnti
|
Acusativo |
जन्मभृत्
janmabhṛt
|
जन्मभृती
janmabhṛtī
|
जन्मभृन्ति
janmabhṛnti
|
Instrumental |
जन्मभृता
janmabhṛtā
|
जन्मभृद्भ्याम्
janmabhṛdbhyām
|
जन्मभृद्भिः
janmabhṛdbhiḥ
|
Dativo |
जन्मभृते
janmabhṛte
|
जन्मभृद्भ्याम्
janmabhṛdbhyām
|
जन्मभृद्भ्यः
janmabhṛdbhyaḥ
|
Ablativo |
जन्मभृतः
janmabhṛtaḥ
|
जन्मभृद्भ्याम्
janmabhṛdbhyām
|
जन्मभृद्भ्यः
janmabhṛdbhyaḥ
|
Genitivo |
जन्मभृतः
janmabhṛtaḥ
|
जन्मभृतोः
janmabhṛtoḥ
|
जन्मभृताम्
janmabhṛtām
|
Locativo |
जन्मभृति
janmabhṛti
|
जन्मभृतोः
janmabhṛtoḥ
|
जन्मभृत्सु
janmabhṛtsu
|