Sanskrit tools

Sanskrit declension


Declension of जन्मराशि janmarāśi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जन्मराशिः janmarāśiḥ
जन्मराशी janmarāśī
जन्मराशयः janmarāśayaḥ
Vocative जन्मराशे janmarāśe
जन्मराशी janmarāśī
जन्मराशयः janmarāśayaḥ
Accusative जन्मराशिम् janmarāśim
जन्मराशी janmarāśī
जन्मराशीन् janmarāśīn
Instrumental जन्मराशिना janmarāśinā
जन्मराशिभ्याम् janmarāśibhyām
जन्मराशिभिः janmarāśibhiḥ
Dative जन्मराशये janmarāśaye
जन्मराशिभ्याम् janmarāśibhyām
जन्मराशिभ्यः janmarāśibhyaḥ
Ablative जन्मराशेः janmarāśeḥ
जन्मराशिभ्याम् janmarāśibhyām
जन्मराशिभ्यः janmarāśibhyaḥ
Genitive जन्मराशेः janmarāśeḥ
जन्मराश्योः janmarāśyoḥ
जन्मराशीनाम् janmarāśīnām
Locative जन्मराशौ janmarāśau
जन्मराश्योः janmarāśyoḥ
जन्मराशिषु janmarāśiṣu