Sanskrit tools

Sanskrit declension


Declension of जन्मराश्यधिप janmarāśyadhipa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जन्मराश्यधिपः janmarāśyadhipaḥ
जन्मराश्यधिपौ janmarāśyadhipau
जन्मराश्यधिपाः janmarāśyadhipāḥ
Vocative जन्मराश्यधिप janmarāśyadhipa
जन्मराश्यधिपौ janmarāśyadhipau
जन्मराश्यधिपाः janmarāśyadhipāḥ
Accusative जन्मराश्यधिपम् janmarāśyadhipam
जन्मराश्यधिपौ janmarāśyadhipau
जन्मराश्यधिपान् janmarāśyadhipān
Instrumental जन्मराश्यधिपेन janmarāśyadhipena
जन्मराश्यधिपाभ्याम् janmarāśyadhipābhyām
जन्मराश्यधिपैः janmarāśyadhipaiḥ
Dative जन्मराश्यधिपाय janmarāśyadhipāya
जन्मराश्यधिपाभ्याम् janmarāśyadhipābhyām
जन्मराश्यधिपेभ्यः janmarāśyadhipebhyaḥ
Ablative जन्मराश्यधिपात् janmarāśyadhipāt
जन्मराश्यधिपाभ्याम् janmarāśyadhipābhyām
जन्मराश्यधिपेभ्यः janmarāśyadhipebhyaḥ
Genitive जन्मराश्यधिपस्य janmarāśyadhipasya
जन्मराश्यधिपयोः janmarāśyadhipayoḥ
जन्मराश्यधिपानाम् janmarāśyadhipānām
Locative जन्मराश्यधिपे janmarāśyadhipe
जन्मराश्यधिपयोः janmarāśyadhipayoḥ
जन्मराश्यधिपेषु janmarāśyadhipeṣu