| Singular | Dual | Plural |
Nominative |
जन्मराश्यधिपः
janmarāśyadhipaḥ
|
जन्मराश्यधिपौ
janmarāśyadhipau
|
जन्मराश्यधिपाः
janmarāśyadhipāḥ
|
Vocative |
जन्मराश्यधिप
janmarāśyadhipa
|
जन्मराश्यधिपौ
janmarāśyadhipau
|
जन्मराश्यधिपाः
janmarāśyadhipāḥ
|
Accusative |
जन्मराश्यधिपम्
janmarāśyadhipam
|
जन्मराश्यधिपौ
janmarāśyadhipau
|
जन्मराश्यधिपान्
janmarāśyadhipān
|
Instrumental |
जन्मराश्यधिपेन
janmarāśyadhipena
|
जन्मराश्यधिपाभ्याम्
janmarāśyadhipābhyām
|
जन्मराश्यधिपैः
janmarāśyadhipaiḥ
|
Dative |
जन्मराश्यधिपाय
janmarāśyadhipāya
|
जन्मराश्यधिपाभ्याम्
janmarāśyadhipābhyām
|
जन्मराश्यधिपेभ्यः
janmarāśyadhipebhyaḥ
|
Ablative |
जन्मराश्यधिपात्
janmarāśyadhipāt
|
जन्मराश्यधिपाभ्याम्
janmarāśyadhipābhyām
|
जन्मराश्यधिपेभ्यः
janmarāśyadhipebhyaḥ
|
Genitive |
जन्मराश्यधिपस्य
janmarāśyadhipasya
|
जन्मराश्यधिपयोः
janmarāśyadhipayoḥ
|
जन्मराश्यधिपानाम्
janmarāśyadhipānām
|
Locative |
जन्मराश्यधिपे
janmarāśyadhipe
|
जन्मराश्यधिपयोः
janmarāśyadhipayoḥ
|
जन्मराश्यधिपेषु
janmarāśyadhipeṣu
|