| Singular | Dual | Plural |
Nominativo |
जन्मराश्यधिपः
janmarāśyadhipaḥ
|
जन्मराश्यधिपौ
janmarāśyadhipau
|
जन्मराश्यधिपाः
janmarāśyadhipāḥ
|
Vocativo |
जन्मराश्यधिप
janmarāśyadhipa
|
जन्मराश्यधिपौ
janmarāśyadhipau
|
जन्मराश्यधिपाः
janmarāśyadhipāḥ
|
Acusativo |
जन्मराश्यधिपम्
janmarāśyadhipam
|
जन्मराश्यधिपौ
janmarāśyadhipau
|
जन्मराश्यधिपान्
janmarāśyadhipān
|
Instrumental |
जन्मराश्यधिपेन
janmarāśyadhipena
|
जन्मराश्यधिपाभ्याम्
janmarāśyadhipābhyām
|
जन्मराश्यधिपैः
janmarāśyadhipaiḥ
|
Dativo |
जन्मराश्यधिपाय
janmarāśyadhipāya
|
जन्मराश्यधिपाभ्याम्
janmarāśyadhipābhyām
|
जन्मराश्यधिपेभ्यः
janmarāśyadhipebhyaḥ
|
Ablativo |
जन्मराश्यधिपात्
janmarāśyadhipāt
|
जन्मराश्यधिपाभ्याम्
janmarāśyadhipābhyām
|
जन्मराश्यधिपेभ्यः
janmarāśyadhipebhyaḥ
|
Genitivo |
जन्मराश्यधिपस्य
janmarāśyadhipasya
|
जन्मराश्यधिपयोः
janmarāśyadhipayoḥ
|
जन्मराश्यधिपानाम्
janmarāśyadhipānām
|
Locativo |
जन्मराश्यधिपे
janmarāśyadhipe
|
जन्मराश्यधिपयोः
janmarāśyadhipayoḥ
|
जन्मराश्यधिपेषु
janmarāśyadhipeṣu
|