Sanskrit tools

Sanskrit declension


Declension of जन्मरोगिन् janmarogin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative जन्मरोगी janmarogī
जन्मरोगिणौ janmarogiṇau
जन्मरोगिणः janmarogiṇaḥ
Vocative जन्मरोगिन् janmarogin
जन्मरोगिणौ janmarogiṇau
जन्मरोगिणः janmarogiṇaḥ
Accusative जन्मरोगिणम् janmarogiṇam
जन्मरोगिणौ janmarogiṇau
जन्मरोगिणः janmarogiṇaḥ
Instrumental जन्मरोगिणा janmarogiṇā
जन्मरोगिभ्याम् janmarogibhyām
जन्मरोगिभिः janmarogibhiḥ
Dative जन्मरोगिणे janmarogiṇe
जन्मरोगिभ्याम् janmarogibhyām
जन्मरोगिभ्यः janmarogibhyaḥ
Ablative जन्मरोगिणः janmarogiṇaḥ
जन्मरोगिभ्याम् janmarogibhyām
जन्मरोगिभ्यः janmarogibhyaḥ
Genitive जन्मरोगिणः janmarogiṇaḥ
जन्मरोगिणोः janmarogiṇoḥ
जन्मरोगिणम् janmarogiṇam
Locative जन्मरोगिणि janmarogiṇi
जन्मरोगिणोः janmarogiṇoḥ
जन्मरोगिषु janmarogiṣu