Sanskrit tools

Sanskrit declension


Declension of जन्मवंश janmavaṁśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जन्मवंशः janmavaṁśaḥ
जन्मवंशौ janmavaṁśau
जन्मवंशाः janmavaṁśāḥ
Vocative जन्मवंश janmavaṁśa
जन्मवंशौ janmavaṁśau
जन्मवंशाः janmavaṁśāḥ
Accusative जन्मवंशम् janmavaṁśam
जन्मवंशौ janmavaṁśau
जन्मवंशान् janmavaṁśān
Instrumental जन्मवंशेन janmavaṁśena
जन्मवंशाभ्याम् janmavaṁśābhyām
जन्मवंशैः janmavaṁśaiḥ
Dative जन्मवंशाय janmavaṁśāya
जन्मवंशाभ्याम् janmavaṁśābhyām
जन्मवंशेभ्यः janmavaṁśebhyaḥ
Ablative जन्मवंशात् janmavaṁśāt
जन्मवंशाभ्याम् janmavaṁśābhyām
जन्मवंशेभ्यः janmavaṁśebhyaḥ
Genitive जन्मवंशस्य janmavaṁśasya
जन्मवंशयोः janmavaṁśayoḥ
जन्मवंशानाम् janmavaṁśānām
Locative जन्मवंशे janmavaṁśe
जन्मवंशयोः janmavaṁśayoḥ
जन्मवंशेषु janmavaṁśeṣu