| Singular | Dual | Plural |
Nominativo |
जन्मवंशः
janmavaṁśaḥ
|
जन्मवंशौ
janmavaṁśau
|
जन्मवंशाः
janmavaṁśāḥ
|
Vocativo |
जन्मवंश
janmavaṁśa
|
जन्मवंशौ
janmavaṁśau
|
जन्मवंशाः
janmavaṁśāḥ
|
Acusativo |
जन्मवंशम्
janmavaṁśam
|
जन्मवंशौ
janmavaṁśau
|
जन्मवंशान्
janmavaṁśān
|
Instrumental |
जन्मवंशेन
janmavaṁśena
|
जन्मवंशाभ्याम्
janmavaṁśābhyām
|
जन्मवंशैः
janmavaṁśaiḥ
|
Dativo |
जन्मवंशाय
janmavaṁśāya
|
जन्मवंशाभ्याम्
janmavaṁśābhyām
|
जन्मवंशेभ्यः
janmavaṁśebhyaḥ
|
Ablativo |
जन्मवंशात्
janmavaṁśāt
|
जन्मवंशाभ्याम्
janmavaṁśābhyām
|
जन्मवंशेभ्यः
janmavaṁśebhyaḥ
|
Genitivo |
जन्मवंशस्य
janmavaṁśasya
|
जन्मवंशयोः
janmavaṁśayoḥ
|
जन्मवंशानाम्
janmavaṁśānām
|
Locativo |
जन्मवंशे
janmavaṁśe
|
जन्मवंशयोः
janmavaṁśayoḥ
|
जन्मवंशेषु
janmavaṁśeṣu
|